श्रीकृष्णस्तुति:
![]() |
| आचार्य नितिन भारद्वाज: |
चंद्रकांतम् ओजवदनं छविरामं मनमोहनम्।
सात्विकं सुबोधं सुमनसं शुभ~शगुनम्,
वंदे श्री गोपालं ब्रह्मरूपिणं सुशान्तम्।।
बालमुकुन्दं वंशीकरं बैजंतीमालां सुशोभितम्,
रविकातं जलजमुखं मलय~करचरणं सुदर्शनम्।
केशर~ तिलकं मयूर~किरीटं शुभ्ररत्नं धारिणम्,
वंदे श्रीगोविन्दं सोड्हम् स्वर्ण~भूषितं सुभाषितम्।।
राधारमणं ब्रह्म~शयनं छविललितं लीलाधरम्,
दयावंतं क्षमाशीलं करुण~अनुराग रूपिणम्।
प्राणाधारं प्रेम~निधानं चिरंतनं निरंतरम्,
वंदे श्री~मनमोहनं सर्व मोह~माया नाशनम्।।
गिरीधरं विद्याधरं गीताधारं विश्वंभरम्,
ॐ~कारं बीजमंत्रं योगमूलं निरंजनम्।
निर्गुण~रूपं सगुण~रूपं विष्णु~रूपिणं सनातनम्
वन्दे श्री~वासुदेवम् अनंत व्याप्तं जगदीश्वरम्।।
योगयोगेश्वरं राजराजेश्वरं श्री~कर्ता परमेश्वरम्,
सर्वलोकं सुदर्शन~चक्रं शंख~शार्ङ्गं धर्ताधरम्।
ज्ञानवंतं कलावंतं धैर्यवंतं सुरेश्वरम्,
वंदे श्रीकृष्णं भव~भय हरणं सर्व लोकैकनाथनम्।।
इति श्री दीनबन्धु परमेश्वरम्!!
आचार्य नितिन भारद्वाजः,
आध्यात्मिकसामाजिकचिंत्तकलेखकश्च , गुनानगरम्,
मध्यप्रदेश:।

टिप्पणियाँ
एक टिप्पणी भेजें