श्रीकृष्णस्तुति:
आचार्य नितिन भारद्वाज: राधेश्यामं मेघवर्णं प्रियनयनं शुभाङ्गम्, चंद्रकांतम् ओजवदनं छविरामं मनमोहनम्। सात्विकं सुबोधं सुमनसं शुभ~शगुनम्, वंदे श्री गोपालं ब्रह्मरूपिणं सुशान्तम्।। बालमुकुन्दं वंशीकरं बैजंतीमालां सुशोभितम्, रविकातं जलजमुखं मलय~करचरणं सुदर्शनम्। केशर~ तिलकं मयूर~किरीटं शुभ्ररत्नं धारिणम्, वंदे श्रीगोविन्दं सोड्हम् स्वर्ण~भूषितं सुभाषितम्।। राधारमणं ब्रह्म~शयनं छविललितं लीलाधरम्, दयावंतं क्षमाशीलं करुण~अनुराग रूपिणम्। प्राणाधारं प्रेम~निधानं चिरंतनं निरंतरम्, वंदे श्री~मनमोहनं सर्व मोह~माया नाशनम्।। गिरीधरं विद्याधरं गीताधारं विश्वंभरम्, ॐ~कारं बीजमंत्रं योगमूलं निरंजनम्। निर्गुण~रूपं सगुण~रूपं विष्णु~रूपिणं सनातनम् वन्दे श्री~वासुदेवम् अनंत व्याप्तं जगदीश्वरम्।। योगयोगेश्वरं राजराजेश्वरं श्री~कर्ता परमेश्वरम्, सर्व...
Sir hamara bhi prman patra nhi aya
जवाब देंहटाएंMadam ji Mera bhi praman patra Nahi aaya
जवाब देंहटाएंMadam ji Hamara bhi Praman Patra Nahin Aaya
जवाब देंहटाएंमेरा प्रमाण पत्र नही है।
जवाब देंहटाएं