श्रीकृष्णस्तुति:
आचार्य नितिन भारद्वाज: राधेश्यामं मेघवर्णं प्रियनयनं शुभाङ्गम्, चंद्रकांतम् ओजवदनं छविरामं मनमोहनम्। सात्विकं सुबोधं सुमनसं शुभ~शगुनम्, वंदे श्री गोपालं ब्रह्मरूपिणं सुशान्तम्।। बालमुकुन्दं वंशीकरं बैजंतीमालां सुशोभितम्, रविकातं जलजमुखं मलय~करचरणं सुदर्शनम्। केशर~ तिलकं मयूर~किरीटं शुभ्ररत्नं धारिणम्, वंदे श्रीगोविन्दं सोड्हम् स्वर्ण~भूषितं सुभाषितम्।। राधारमणं ब्रह्म~शयनं छविललितं लीलाधरम्, दयावंतं क्षमाशीलं करुण~अनुराग रूपिणम्। प्राणाधारं प्रेम~निधानं चिरंतनं निरंतरम्, वंदे श्री~मनमोहनं सर्व मोह~माया नाशनम्।। गिरीधरं विद्याधरं गीताधारं विश्वंभरम्, ॐ~कारं बीजमंत्रं योगमूलं निरंजनम्। निर्गुण~रूपं सगुण~रूपं विष्णु~रूपिणं सनातनम् वन्दे श्री~वासुदेवम् अनंत व्याप्तं जगदीश्वरम्।। योगयोगेश्वरं राजराजेश्वरं श्री~कर्ता परमेश्वरम्, सर्व...
मेरा प्रमाण पत्र नहीं है
जवाब देंहटाएंमेरा प्रमाण पत्र नहीं आया है
जवाब देंहटाएंमेरा भी नही है
जवाब देंहटाएं